最終更新日:2026/01/05
रोगालये चिकित्सकानाम् अभावः रोगिणां तथा तेषां परिजनानां चिन्तां वर्धयति।
正解を見る
病院で医師たちの不在は患者やその家族の不安を増大させる。
編集履歴(0)
रोगालये चिकित्सकानाम् अभावः रोगिणां तथा तेषां परिजनानां चिन्तां वर्धयति।
病院で医師たちの不在は患者やその家族の不安を増大させる。