最終更新日:2026/01/05
'अकर्मक' इत्यस्य प्रयोगः तेन क्रियापदस्य प्रकारम् निर्देशयति यत् कर्मं न गृह्णाति।
正解を見る
「自動詞」という語の用法は、目的語を伴わない動詞の一種を示します。
編集履歴(0)
'अकर्मक' इत्यस्य प्रयोगः तेन क्रियापदस्य प्रकारम् निर्देशयति यत् कर्मं न गृह्णाति।
「自動詞」という語の用法は、目的語を伴わない動詞の一種を示します。